Declension table of ?mumuchuṣī

Deva

FeminineSingularDualPlural
Nominativemumuchuṣī mumuchuṣyau mumuchuṣyaḥ
Vocativemumuchuṣi mumuchuṣyau mumuchuṣyaḥ
Accusativemumuchuṣīm mumuchuṣyau mumuchuṣīḥ
Instrumentalmumuchuṣyā mumuchuṣībhyām mumuchuṣībhiḥ
Dativemumuchuṣyai mumuchuṣībhyām mumuchuṣībhyaḥ
Ablativemumuchuṣyāḥ mumuchuṣībhyām mumuchuṣībhyaḥ
Genitivemumuchuṣyāḥ mumuchuṣyoḥ mumuchuṣīṇām
Locativemumuchuṣyām mumuchuṣyoḥ mumuchuṣīṣu

Compound mumuchuṣi - mumuchuṣī -

Adverb -mumuchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria