Declension table of ?mumluñcuṣī

Deva

FeminineSingularDualPlural
Nominativemumluñcuṣī mumluñcuṣyau mumluñcuṣyaḥ
Vocativemumluñcuṣi mumluñcuṣyau mumluñcuṣyaḥ
Accusativemumluñcuṣīm mumluñcuṣyau mumluñcuṣīḥ
Instrumentalmumluñcuṣyā mumluñcuṣībhyām mumluñcuṣībhiḥ
Dativemumluñcuṣyai mumluñcuṣībhyām mumluñcuṣībhyaḥ
Ablativemumluñcuṣyāḥ mumluñcuṣībhyām mumluñcuṣībhyaḥ
Genitivemumluñcuṣyāḥ mumluñcuṣyoḥ mumluñcuṣīṇām
Locativemumluñcuṣyām mumluñcuṣyoḥ mumluñcuṣīṣu

Compound mumluñcuṣi - mumluñcuṣī -

Adverb -mumluñcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria