Declension table of ?mumluñcānā

Deva

FeminineSingularDualPlural
Nominativemumluñcānā mumluñcāne mumluñcānāḥ
Vocativemumluñcāne mumluñcāne mumluñcānāḥ
Accusativemumluñcānām mumluñcāne mumluñcānāḥ
Instrumentalmumluñcānayā mumluñcānābhyām mumluñcānābhiḥ
Dativemumluñcānāyai mumluñcānābhyām mumluñcānābhyaḥ
Ablativemumluñcānāyāḥ mumluñcānābhyām mumluñcānābhyaḥ
Genitivemumluñcānāyāḥ mumluñcānayoḥ mumluñcānānām
Locativemumluñcānāyām mumluñcānayoḥ mumluñcānāsu

Adverb -mumluñcānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria