Declension table of ?mumluñcāna

Deva

MasculineSingularDualPlural
Nominativemumluñcānaḥ mumluñcānau mumluñcānāḥ
Vocativemumluñcāna mumluñcānau mumluñcānāḥ
Accusativemumluñcānam mumluñcānau mumluñcānān
Instrumentalmumluñcānena mumluñcānābhyām mumluñcānaiḥ mumluñcānebhiḥ
Dativemumluñcānāya mumluñcānābhyām mumluñcānebhyaḥ
Ablativemumluñcānāt mumluñcānābhyām mumluñcānebhyaḥ
Genitivemumluñcānasya mumluñcānayoḥ mumluñcānānām
Locativemumluñcāne mumluñcānayoḥ mumluñcāneṣu

Compound mumluñcāna -

Adverb -mumluñcānam -mumluñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria