सुबन्तावली ?मुक्तावलीव्याप्तिवाददिपिका

Roma

स्त्रीएकद्विबहु
प्रथमामुक्तावलीव्याप्तिवाददिपिका मुक्तावलीव्याप्तिवाददिपिके मुक्तावलीव्याप्तिवाददिपिकाः
सम्बोधनम्मुक्तावलीव्याप्तिवाददिपिके मुक्तावलीव्याप्तिवाददिपिके मुक्तावलीव्याप्तिवाददिपिकाः
द्वितीयामुक्तावलीव्याप्तिवाददिपिकाम् मुक्तावलीव्याप्तिवाददिपिके मुक्तावलीव्याप्तिवाददिपिकाः
तृतीयामुक्तावलीव्याप्तिवाददिपिकया मुक्तावलीव्याप्तिवाददिपिकाभ्याम् मुक्तावलीव्याप्तिवाददिपिकाभिः
चतुर्थीमुक्तावलीव्याप्तिवाददिपिकायै मुक्तावलीव्याप्तिवाददिपिकाभ्याम् मुक्तावलीव्याप्तिवाददिपिकाभ्यः
पञ्चमीमुक्तावलीव्याप्तिवाददिपिकायाः मुक्तावलीव्याप्तिवाददिपिकाभ्याम् मुक्तावलीव्याप्तिवाददिपिकाभ्यः
षष्ठीमुक्तावलीव्याप्तिवाददिपिकायाः मुक्तावलीव्याप्तिवाददिपिकयोः मुक्तावलीव्याप्तिवाददिपिकानाम्
सप्तमीमुक्तावलीव्याप्तिवाददिपिकायाम् मुक्तावलीव्याप्तिवाददिपिकयोः मुक्तावलीव्याप्तिवाददिपिकासु

अव्यय ॰मुक्तावलीव्याप्तिवाददिपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria