सुबन्तावली ?मुखोत्कीर्ण

Roma

पुमान्एकद्विबहु
प्रथमामुखोत्कीर्णः मुखोत्कीर्णौ मुखोत्कीर्णाः
सम्बोधनम्मुखोत्कीर्ण मुखोत्कीर्णौ मुखोत्कीर्णाः
द्वितीयामुखोत्कीर्णम् मुखोत्कीर्णौ मुखोत्कीर्णान्
तृतीयामुखोत्कीर्णेन मुखोत्कीर्णाभ्याम् मुखोत्कीर्णैः मुखोत्कीर्णेभिः
चतुर्थीमुखोत्कीर्णाय मुखोत्कीर्णाभ्याम् मुखोत्कीर्णेभ्यः
पञ्चमीमुखोत्कीर्णात् मुखोत्कीर्णाभ्याम् मुखोत्कीर्णेभ्यः
षष्ठीमुखोत्कीर्णस्य मुखोत्कीर्णयोः मुखोत्कीर्णानाम्
सप्तमीमुखोत्कीर्णे मुखोत्कीर्णयोः मुखोत्कीर्णेषु

समास मुखोत्कीर्ण

अव्यय ॰मुखोत्कीर्णम् ॰मुखोत्कीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria