सुबन्तावली ?मुखवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमामुखवल्लभः मुखवल्लभौ मुखवल्लभाः
सम्बोधनम्मुखवल्लभ मुखवल्लभौ मुखवल्लभाः
द्वितीयामुखवल्लभम् मुखवल्लभौ मुखवल्लभान्
तृतीयामुखवल्लभेन मुखवल्लभाभ्याम् मुखवल्लभैः मुखवल्लभेभिः
चतुर्थीमुखवल्लभाय मुखवल्लभाभ्याम् मुखवल्लभेभ्यः
पञ्चमीमुखवल्लभात् मुखवल्लभाभ्याम् मुखवल्लभेभ्यः
षष्ठीमुखवल्लभस्य मुखवल्लभयोः मुखवल्लभानाम्
सप्तमीमुखवल्लभे मुखवल्लभयोः मुखवल्लभेषु

समास मुखवल्लभ

अव्यय ॰मुखवल्लभम् ॰मुखवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria