सुबन्तावली ?मुखमण्डनक

Roma

पुमान्एकद्विबहु
प्रथमामुखमण्डनकः मुखमण्डनकौ मुखमण्डनकाः
सम्बोधनम्मुखमण्डनक मुखमण्डनकौ मुखमण्डनकाः
द्वितीयामुखमण्डनकम् मुखमण्डनकौ मुखमण्डनकान्
तृतीयामुखमण्डनकेन मुखमण्डनकाभ्याम् मुखमण्डनकैः मुखमण्डनकेभिः
चतुर्थीमुखमण्डनकाय मुखमण्डनकाभ्याम् मुखमण्डनकेभ्यः
पञ्चमीमुखमण्डनकात् मुखमण्डनकाभ्याम् मुखमण्डनकेभ्यः
षष्ठीमुखमण्डनकस्य मुखमण्डनकयोः मुखमण्डनकानाम्
सप्तमीमुखमण्डनके मुखमण्डनकयोः मुखमण्डनकेषु

समास मुखमण्डनक

अव्यय ॰मुखमण्डनकम् ॰मुखमण्डनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria