सुबन्तावली ?मुखमण्डन

Roma

पुमान्एकद्विबहु
प्रथमामुखमण्डनः मुखमण्डनौ मुखमण्डनाः
सम्बोधनम्मुखमण्डन मुखमण्डनौ मुखमण्डनाः
द्वितीयामुखमण्डनम् मुखमण्डनौ मुखमण्डनान्
तृतीयामुखमण्डनेन मुखमण्डनाभ्याम् मुखमण्डनैः मुखमण्डनेभिः
चतुर्थीमुखमण्डनाय मुखमण्डनाभ्याम् मुखमण्डनेभ्यः
पञ्चमीमुखमण्डनात् मुखमण्डनाभ्याम् मुखमण्डनेभ्यः
षष्ठीमुखमण्डनस्य मुखमण्डनयोः मुखमण्डनानाम्
सप्तमीमुखमण्डने मुखमण्डनयोः मुखमण्डनेषु

समास मुखमण्डन

अव्यय ॰मुखमण्डनम् ॰मुखमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria