सुबन्तावली ?मुहूर्तमार्तण्ड

Roma

पुमान्एकद्विबहु
प्रथमामुहूर्तमार्तण्डः मुहूर्तमार्तण्डौ मुहूर्तमार्तण्डाः
सम्बोधनम्मुहूर्तमार्तण्ड मुहूर्तमार्तण्डौ मुहूर्तमार्तण्डाः
द्वितीयामुहूर्तमार्तण्डम् मुहूर्तमार्तण्डौ मुहूर्तमार्तण्डान्
तृतीयामुहूर्तमार्तण्डेन मुहूर्तमार्तण्डाभ्याम् मुहूर्तमार्तण्डैः मुहूर्तमार्तण्डेभिः
चतुर्थीमुहूर्तमार्तण्डाय मुहूर्तमार्तण्डाभ्याम् मुहूर्तमार्तण्डेभ्यः
पञ्चमीमुहूर्तमार्तण्डात् मुहूर्तमार्तण्डाभ्याम् मुहूर्तमार्तण्डेभ्यः
षष्ठीमुहूर्तमार्तण्डस्य मुहूर्तमार्तण्डयोः मुहूर्तमार्तण्डानाम्
सप्तमीमुहूर्तमार्तण्डे मुहूर्तमार्तण्डयोः मुहूर्तमार्तण्डेषु

समास मुहूर्तमार्तण्ड

अव्यय ॰मुहूर्तमार्तण्डम् ॰मुहूर्तमार्तण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria