सुबन्तावली ?मुहूर्तकल्पाकर

Roma

पुमान्एकद्विबहु
प्रथमामुहूर्तकल्पाकरः मुहूर्तकल्पाकरौ मुहूर्तकल्पाकराः
सम्बोधनम्मुहूर्तकल्पाकर मुहूर्तकल्पाकरौ मुहूर्तकल्पाकराः
द्वितीयामुहूर्तकल्पाकरम् मुहूर्तकल्पाकरौ मुहूर्तकल्पाकरान्
तृतीयामुहूर्तकल्पाकरेण मुहूर्तकल्पाकराभ्याम् मुहूर्तकल्पाकरैः मुहूर्तकल्पाकरेभिः
चतुर्थीमुहूर्तकल्पाकराय मुहूर्तकल्पाकराभ्याम् मुहूर्तकल्पाकरेभ्यः
पञ्चमीमुहूर्तकल्पाकरात् मुहूर्तकल्पाकराभ्याम् मुहूर्तकल्पाकरेभ्यः
षष्ठीमुहूर्तकल्पाकरस्य मुहूर्तकल्पाकरयोः मुहूर्तकल्पाकराणाम्
सप्तमीमुहूर्तकल्पाकरे मुहूर्तकल्पाकरयोः मुहूर्तकल्पाकरेषु

समास मुहूर्तकल्पाकर

अव्यय ॰मुहूर्तकल्पाकरम् ॰मुहूर्तकल्पाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria