Declension table of ?mudryamāṇa

Deva

MasculineSingularDualPlural
Nominativemudryamāṇaḥ mudryamāṇau mudryamāṇāḥ
Vocativemudryamāṇa mudryamāṇau mudryamāṇāḥ
Accusativemudryamāṇam mudryamāṇau mudryamāṇān
Instrumentalmudryamāṇena mudryamāṇābhyām mudryamāṇaiḥ mudryamāṇebhiḥ
Dativemudryamāṇāya mudryamāṇābhyām mudryamāṇebhyaḥ
Ablativemudryamāṇāt mudryamāṇābhyām mudryamāṇebhyaḥ
Genitivemudryamāṇasya mudryamāṇayoḥ mudryamāṇānām
Locativemudryamāṇe mudryamāṇayoḥ mudryamāṇeṣu

Compound mudryamāṇa -

Adverb -mudryamāṇam -mudryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria