सुबन्तावली ?मुद्राराक्षसकथासङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमामुद्राराक्षसकथासङ्ग्रहः मुद्राराक्षसकथासङ्ग्रहौ मुद्राराक्षसकथासङ्ग्रहाः
सम्बोधनम्मुद्राराक्षसकथासङ्ग्रह मुद्राराक्षसकथासङ्ग्रहौ मुद्राराक्षसकथासङ्ग्रहाः
द्वितीयामुद्राराक्षसकथासङ्ग्रहम् मुद्राराक्षसकथासङ्ग्रहौ मुद्राराक्षसकथासङ्ग्रहान्
तृतीयामुद्राराक्षसकथासङ्ग्रहेण मुद्राराक्षसकथासङ्ग्रहाभ्याम् मुद्राराक्षसकथासङ्ग्रहैः मुद्राराक्षसकथासङ्ग्रहेभिः
चतुर्थीमुद्राराक्षसकथासङ्ग्रहाय मुद्राराक्षसकथासङ्ग्रहाभ्याम् मुद्राराक्षसकथासङ्ग्रहेभ्यः
पञ्चमीमुद्राराक्षसकथासङ्ग्रहात् मुद्राराक्षसकथासङ्ग्रहाभ्याम् मुद्राराक्षसकथासङ्ग्रहेभ्यः
षष्ठीमुद्राराक्षसकथासङ्ग्रहस्य मुद्राराक्षसकथासङ्ग्रहयोः मुद्राराक्षसकथासङ्ग्रहाणाम्
सप्तमीमुद्राराक्षसकथासङ्ग्रहे मुद्राराक्षसकथासङ्ग्रहयोः मुद्राराक्षसकथासङ्ग्रहेषु

समास मुद्राराक्षसकथासङ्ग्रह

अव्यय ॰मुद्राराक्षसकथासङ्ग्रहम् ॰मुद्राराक्षसकथासङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria