सुबन्तावली ?मुचुकुन्दमोक्ष

Roma

पुमान्एकद्विबहु
प्रथमामुचुकुन्दमोक्षः मुचुकुन्दमोक्षौ मुचुकुन्दमोक्षाः
सम्बोधनम्मुचुकुन्दमोक्ष मुचुकुन्दमोक्षौ मुचुकुन्दमोक्षाः
द्वितीयामुचुकुन्दमोक्षम् मुचुकुन्दमोक्षौ मुचुकुन्दमोक्षान्
तृतीयामुचुकुन्दमोक्षेण मुचुकुन्दमोक्षाभ्याम् मुचुकुन्दमोक्षैः मुचुकुन्दमोक्षेभिः
चतुर्थीमुचुकुन्दमोक्षाय मुचुकुन्दमोक्षाभ्याम् मुचुकुन्दमोक्षेभ्यः
पञ्चमीमुचुकुन्दमोक्षात् मुचुकुन्दमोक्षाभ्याम् मुचुकुन्दमोक्षेभ्यः
षष्ठीमुचुकुन्दमोक्षस्य मुचुकुन्दमोक्षयोः मुचुकुन्दमोक्षाणाम्
सप्तमीमुचुकुन्दमोक्षे मुचुकुन्दमोक्षयोः मुचुकुन्दमोक्षेषु

समास मुचुकुन्दमोक्ष

अव्यय ॰मुचुकुन्दमोक्षम् ॰मुचुकुन्दमोक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria