सुबन्तावली ?मुण्डचणक

Roma

पुमान्एकद्विबहु
प्रथमामुण्डचणकः मुण्डचणकौ मुण्डचणकाः
सम्बोधनम्मुण्डचणक मुण्डचणकौ मुण्डचणकाः
द्वितीयामुण्डचणकम् मुण्डचणकौ मुण्डचणकान्
तृतीयामुण्डचणकेन मुण्डचणकाभ्याम् मुण्डचणकैः मुण्डचणकेभिः
चतुर्थीमुण्डचणकाय मुण्डचणकाभ्याम् मुण्डचणकेभ्यः
पञ्चमीमुण्डचणकात् मुण्डचणकाभ्याम् मुण्डचणकेभ्यः
षष्ठीमुण्डचणकस्य मुण्डचणकयोः मुण्डचणकानाम्
सप्तमीमुण्डचणके मुण्डचणकयोः मुण्डचणकेषु

समास मुण्डचणक

अव्यय ॰मुण्डचणकम् ॰मुण्डचणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria