Declension table of ?mrakṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativemrakṣayiṣyat mrakṣayiṣyantī mrakṣayiṣyatī mrakṣayiṣyanti
Vocativemrakṣayiṣyat mrakṣayiṣyantī mrakṣayiṣyatī mrakṣayiṣyanti
Accusativemrakṣayiṣyat mrakṣayiṣyantī mrakṣayiṣyatī mrakṣayiṣyanti
Instrumentalmrakṣayiṣyatā mrakṣayiṣyadbhyām mrakṣayiṣyadbhiḥ
Dativemrakṣayiṣyate mrakṣayiṣyadbhyām mrakṣayiṣyadbhyaḥ
Ablativemrakṣayiṣyataḥ mrakṣayiṣyadbhyām mrakṣayiṣyadbhyaḥ
Genitivemrakṣayiṣyataḥ mrakṣayiṣyatoḥ mrakṣayiṣyatām
Locativemrakṣayiṣyati mrakṣayiṣyatoḥ mrakṣayiṣyatsu

Adverb -mrakṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria