Declension table of ?mrakṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativemrakṣayiṣyan mrakṣayiṣyantau mrakṣayiṣyantaḥ
Vocativemrakṣayiṣyan mrakṣayiṣyantau mrakṣayiṣyantaḥ
Accusativemrakṣayiṣyantam mrakṣayiṣyantau mrakṣayiṣyataḥ
Instrumentalmrakṣayiṣyatā mrakṣayiṣyadbhyām mrakṣayiṣyadbhiḥ
Dativemrakṣayiṣyate mrakṣayiṣyadbhyām mrakṣayiṣyadbhyaḥ
Ablativemrakṣayiṣyataḥ mrakṣayiṣyadbhyām mrakṣayiṣyadbhyaḥ
Genitivemrakṣayiṣyataḥ mrakṣayiṣyatoḥ mrakṣayiṣyatām
Locativemrakṣayiṣyati mrakṣayiṣyatoḥ mrakṣayiṣyatsu

Compound mrakṣayiṣyat -

Adverb -mrakṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria