Declension table of ?mrakṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemrakṣayiṣyamāṇam mrakṣayiṣyamāṇe mrakṣayiṣyamāṇāni
Vocativemrakṣayiṣyamāṇa mrakṣayiṣyamāṇe mrakṣayiṣyamāṇāni
Accusativemrakṣayiṣyamāṇam mrakṣayiṣyamāṇe mrakṣayiṣyamāṇāni
Instrumentalmrakṣayiṣyamāṇena mrakṣayiṣyamāṇābhyām mrakṣayiṣyamāṇaiḥ
Dativemrakṣayiṣyamāṇāya mrakṣayiṣyamāṇābhyām mrakṣayiṣyamāṇebhyaḥ
Ablativemrakṣayiṣyamāṇāt mrakṣayiṣyamāṇābhyām mrakṣayiṣyamāṇebhyaḥ
Genitivemrakṣayiṣyamāṇasya mrakṣayiṣyamāṇayoḥ mrakṣayiṣyamāṇānām
Locativemrakṣayiṣyamāṇe mrakṣayiṣyamāṇayoḥ mrakṣayiṣyamāṇeṣu

Compound mrakṣayiṣyamāṇa -

Adverb -mrakṣayiṣyamāṇam -mrakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria