Declension table of ?mrakṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemrakṣayiṣyamāṇaḥ mrakṣayiṣyamāṇau mrakṣayiṣyamāṇāḥ
Vocativemrakṣayiṣyamāṇa mrakṣayiṣyamāṇau mrakṣayiṣyamāṇāḥ
Accusativemrakṣayiṣyamāṇam mrakṣayiṣyamāṇau mrakṣayiṣyamāṇān
Instrumentalmrakṣayiṣyamāṇena mrakṣayiṣyamāṇābhyām mrakṣayiṣyamāṇaiḥ mrakṣayiṣyamāṇebhiḥ
Dativemrakṣayiṣyamāṇāya mrakṣayiṣyamāṇābhyām mrakṣayiṣyamāṇebhyaḥ
Ablativemrakṣayiṣyamāṇāt mrakṣayiṣyamāṇābhyām mrakṣayiṣyamāṇebhyaḥ
Genitivemrakṣayiṣyamāṇasya mrakṣayiṣyamāṇayoḥ mrakṣayiṣyamāṇānām
Locativemrakṣayiṣyamāṇe mrakṣayiṣyamāṇayoḥ mrakṣayiṣyamāṇeṣu

Compound mrakṣayiṣyamāṇa -

Adverb -mrakṣayiṣyamāṇam -mrakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria