Declension table of ?mrakṣayantī

Deva

FeminineSingularDualPlural
Nominativemrakṣayantī mrakṣayantyau mrakṣayantyaḥ
Vocativemrakṣayanti mrakṣayantyau mrakṣayantyaḥ
Accusativemrakṣayantīm mrakṣayantyau mrakṣayantīḥ
Instrumentalmrakṣayantyā mrakṣayantībhyām mrakṣayantībhiḥ
Dativemrakṣayantyai mrakṣayantībhyām mrakṣayantībhyaḥ
Ablativemrakṣayantyāḥ mrakṣayantībhyām mrakṣayantībhyaḥ
Genitivemrakṣayantyāḥ mrakṣayantyoḥ mrakṣayantīnām
Locativemrakṣayantyām mrakṣayantyoḥ mrakṣayantīṣu

Compound mrakṣayanti - mrakṣayantī -

Adverb -mrakṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria