Declension table of ?mrakṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativemrakṣayamāṇā mrakṣayamāṇe mrakṣayamāṇāḥ
Vocativemrakṣayamāṇe mrakṣayamāṇe mrakṣayamāṇāḥ
Accusativemrakṣayamāṇām mrakṣayamāṇe mrakṣayamāṇāḥ
Instrumentalmrakṣayamāṇayā mrakṣayamāṇābhyām mrakṣayamāṇābhiḥ
Dativemrakṣayamāṇāyai mrakṣayamāṇābhyām mrakṣayamāṇābhyaḥ
Ablativemrakṣayamāṇāyāḥ mrakṣayamāṇābhyām mrakṣayamāṇābhyaḥ
Genitivemrakṣayamāṇāyāḥ mrakṣayamāṇayoḥ mrakṣayamāṇānām
Locativemrakṣayamāṇāyām mrakṣayamāṇayoḥ mrakṣayamāṇāsu

Adverb -mrakṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria