सुबन्तावली ?मोक्षलक्ष्मीसाम्राज्यतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमामोक्षलक्ष्मीसाम्राज्यतन्त्रम् मोक्षलक्ष्मीसाम्राज्यतन्त्रे मोक्षलक्ष्मीसाम्राज्यतन्त्राणि
सम्बोधनम्मोक्षलक्ष्मीसाम्राज्यतन्त्र मोक्षलक्ष्मीसाम्राज्यतन्त्रे मोक्षलक्ष्मीसाम्राज्यतन्त्राणि
द्वितीयामोक्षलक्ष्मीसाम्राज्यतन्त्रम् मोक्षलक्ष्मीसाम्राज्यतन्त्रे मोक्षलक्ष्मीसाम्राज्यतन्त्राणि
तृतीयामोक्षलक्ष्मीसाम्राज्यतन्त्रेण मोक्षलक्ष्मीसाम्राज्यतन्त्राभ्याम् मोक्षलक्ष्मीसाम्राज्यतन्त्रैः
चतुर्थीमोक्षलक्ष्मीसाम्राज्यतन्त्राय मोक्षलक्ष्मीसाम्राज्यतन्त्राभ्याम् मोक्षलक्ष्मीसाम्राज्यतन्त्रेभ्यः
पञ्चमीमोक्षलक्ष्मीसाम्राज्यतन्त्रात् मोक्षलक्ष्मीसाम्राज्यतन्त्राभ्याम् मोक्षलक्ष्मीसाम्राज्यतन्त्रेभ्यः
षष्ठीमोक्षलक्ष्मीसाम्राज्यतन्त्रस्य मोक्षलक्ष्मीसाम्राज्यतन्त्रयोः मोक्षलक्ष्मीसाम्राज्यतन्त्राणाम्
सप्तमीमोक्षलक्ष्मीसाम्राज्यतन्त्रे मोक्षलक्ष्मीसाम्राज्यतन्त्रयोः मोक्षलक्ष्मीसाम्राज्यतन्त्रेषु

समास मोक्षलक्ष्मीसाम्राज्यतन्त्र

अव्यय ॰मोक्षलक्ष्मीसाम्राज्यतन्त्रम् ॰मोक्षलक्ष्मीसाम्राज्यतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria