Declension table of ?mohayitavya

Deva

NeuterSingularDualPlural
Nominativemohayitavyam mohayitavye mohayitavyāni
Vocativemohayitavya mohayitavye mohayitavyāni
Accusativemohayitavyam mohayitavye mohayitavyāni
Instrumentalmohayitavyena mohayitavyābhyām mohayitavyaiḥ
Dativemohayitavyāya mohayitavyābhyām mohayitavyebhyaḥ
Ablativemohayitavyāt mohayitavyābhyām mohayitavyebhyaḥ
Genitivemohayitavyasya mohayitavyayoḥ mohayitavyānām
Locativemohayitavye mohayitavyayoḥ mohayitavyeṣu

Compound mohayitavya -

Adverb -mohayitavyam -mohayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria