सुबन्तावली ?मोहनक

Roma

पुमान्एकद्विबहु
प्रथमामोहनकः मोहनकौ मोहनकाः
सम्बोधनम्मोहनक मोहनकौ मोहनकाः
द्वितीयामोहनकम् मोहनकौ मोहनकान्
तृतीयामोहनकेन मोहनकाभ्याम् मोहनकैः मोहनकेभिः
चतुर्थीमोहनकाय मोहनकाभ्याम् मोहनकेभ्यः
पञ्चमीमोहनकात् मोहनकाभ्याम् मोहनकेभ्यः
षष्ठीमोहनकस्य मोहनकयोः मोहनकानाम्
सप्तमीमोहनके मोहनकयोः मोहनकेषु

समास मोहनक

अव्यय ॰मोहनकम् ॰मोहनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria