Declension table of ?mochitavyā

Deva

FeminineSingularDualPlural
Nominativemochitavyā mochitavye mochitavyāḥ
Vocativemochitavye mochitavye mochitavyāḥ
Accusativemochitavyām mochitavye mochitavyāḥ
Instrumentalmochitavyayā mochitavyābhyām mochitavyābhiḥ
Dativemochitavyāyai mochitavyābhyām mochitavyābhyaḥ
Ablativemochitavyāyāḥ mochitavyābhyām mochitavyābhyaḥ
Genitivemochitavyāyāḥ mochitavyayoḥ mochitavyānām
Locativemochitavyāyām mochitavyayoḥ mochitavyāsu

Adverb -mochitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria