Declension table of ?mochiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemochiṣyamāṇam mochiṣyamāṇe mochiṣyamāṇāni
Vocativemochiṣyamāṇa mochiṣyamāṇe mochiṣyamāṇāni
Accusativemochiṣyamāṇam mochiṣyamāṇe mochiṣyamāṇāni
Instrumentalmochiṣyamāṇena mochiṣyamāṇābhyām mochiṣyamāṇaiḥ
Dativemochiṣyamāṇāya mochiṣyamāṇābhyām mochiṣyamāṇebhyaḥ
Ablativemochiṣyamāṇāt mochiṣyamāṇābhyām mochiṣyamāṇebhyaḥ
Genitivemochiṣyamāṇasya mochiṣyamāṇayoḥ mochiṣyamāṇānām
Locativemochiṣyamāṇe mochiṣyamāṇayoḥ mochiṣyamāṇeṣu

Compound mochiṣyamāṇa -

Adverb -mochiṣyamāṇam -mochiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria