Declension table of ?mochiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemochiṣyamāṇaḥ mochiṣyamāṇau mochiṣyamāṇāḥ
Vocativemochiṣyamāṇa mochiṣyamāṇau mochiṣyamāṇāḥ
Accusativemochiṣyamāṇam mochiṣyamāṇau mochiṣyamāṇān
Instrumentalmochiṣyamāṇena mochiṣyamāṇābhyām mochiṣyamāṇaiḥ mochiṣyamāṇebhiḥ
Dativemochiṣyamāṇāya mochiṣyamāṇābhyām mochiṣyamāṇebhyaḥ
Ablativemochiṣyamāṇāt mochiṣyamāṇābhyām mochiṣyamāṇebhyaḥ
Genitivemochiṣyamāṇasya mochiṣyamāṇayoḥ mochiṣyamāṇānām
Locativemochiṣyamāṇe mochiṣyamāṇayoḥ mochiṣyamāṇeṣu

Compound mochiṣyamāṇa -

Adverb -mochiṣyamāṇam -mochiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria