Declension table of ?mochanīya

Deva

NeuterSingularDualPlural
Nominativemochanīyam mochanīye mochanīyāni
Vocativemochanīya mochanīye mochanīyāni
Accusativemochanīyam mochanīye mochanīyāni
Instrumentalmochanīyena mochanīyābhyām mochanīyaiḥ
Dativemochanīyāya mochanīyābhyām mochanīyebhyaḥ
Ablativemochanīyāt mochanīyābhyām mochanīyebhyaḥ
Genitivemochanīyasya mochanīyayoḥ mochanīyānām
Locativemochanīye mochanīyayoḥ mochanīyeṣu

Compound mochanīya -

Adverb -mochanīyam -mochanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria