Declension table of ?mochanīya

Deva

MasculineSingularDualPlural
Nominativemochanīyaḥ mochanīyau mochanīyāḥ
Vocativemochanīya mochanīyau mochanīyāḥ
Accusativemochanīyam mochanīyau mochanīyān
Instrumentalmochanīyena mochanīyābhyām mochanīyaiḥ mochanīyebhiḥ
Dativemochanīyāya mochanīyābhyām mochanīyebhyaḥ
Ablativemochanīyāt mochanīyābhyām mochanīyebhyaḥ
Genitivemochanīyasya mochanīyayoḥ mochanīyānām
Locativemochanīye mochanīyayoḥ mochanīyeṣu

Compound mochanīya -

Adverb -mochanīyam -mochanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria