Declension table of ?mochamāna

Deva

NeuterSingularDualPlural
Nominativemochamānam mochamāne mochamānāni
Vocativemochamāna mochamāne mochamānāni
Accusativemochamānam mochamāne mochamānāni
Instrumentalmochamānena mochamānābhyām mochamānaiḥ
Dativemochamānāya mochamānābhyām mochamānebhyaḥ
Ablativemochamānāt mochamānābhyām mochamānebhyaḥ
Genitivemochamānasya mochamānayoḥ mochamānānām
Locativemochamāne mochamānayoḥ mochamāneṣu

Compound mochamāna -

Adverb -mochamānam -mochamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria