Declension table of ?mochamāna

Deva

MasculineSingularDualPlural
Nominativemochamānaḥ mochamānau mochamānāḥ
Vocativemochamāna mochamānau mochamānāḥ
Accusativemochamānam mochamānau mochamānān
Instrumentalmochamānena mochamānābhyām mochamānaiḥ mochamānebhiḥ
Dativemochamānāya mochamānābhyām mochamānebhyaḥ
Ablativemochamānāt mochamānābhyām mochamānebhyaḥ
Genitivemochamānasya mochamānayoḥ mochamānānām
Locativemochamāne mochamānayoḥ mochamāneṣu

Compound mochamāna -

Adverb -mochamānam -mochamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria