Declension table of ?moṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemoṭayiṣyamāṇā moṭayiṣyamāṇe moṭayiṣyamāṇāḥ
Vocativemoṭayiṣyamāṇe moṭayiṣyamāṇe moṭayiṣyamāṇāḥ
Accusativemoṭayiṣyamāṇām moṭayiṣyamāṇe moṭayiṣyamāṇāḥ
Instrumentalmoṭayiṣyamāṇayā moṭayiṣyamāṇābhyām moṭayiṣyamāṇābhiḥ
Dativemoṭayiṣyamāṇāyai moṭayiṣyamāṇābhyām moṭayiṣyamāṇābhyaḥ
Ablativemoṭayiṣyamāṇāyāḥ moṭayiṣyamāṇābhyām moṭayiṣyamāṇābhyaḥ
Genitivemoṭayiṣyamāṇāyāḥ moṭayiṣyamāṇayoḥ moṭayiṣyamāṇānām
Locativemoṭayiṣyamāṇāyām moṭayiṣyamāṇayoḥ moṭayiṣyamāṇāsu

Adverb -moṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria