Declension table of ?moṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemoṇiṣyamāṇaḥ moṇiṣyamāṇau moṇiṣyamāṇāḥ
Vocativemoṇiṣyamāṇa moṇiṣyamāṇau moṇiṣyamāṇāḥ
Accusativemoṇiṣyamāṇam moṇiṣyamāṇau moṇiṣyamāṇān
Instrumentalmoṇiṣyamāṇena moṇiṣyamāṇābhyām moṇiṣyamāṇaiḥ moṇiṣyamāṇebhiḥ
Dativemoṇiṣyamāṇāya moṇiṣyamāṇābhyām moṇiṣyamāṇebhyaḥ
Ablativemoṇiṣyamāṇāt moṇiṣyamāṇābhyām moṇiṣyamāṇebhyaḥ
Genitivemoṇiṣyamāṇasya moṇiṣyamāṇayoḥ moṇiṣyamāṇānām
Locativemoṇiṣyamāṇe moṇiṣyamāṇayoḥ moṇiṣyamāṇeṣu

Compound moṇiṣyamāṇa -

Adverb -moṇiṣyamāṇam -moṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria