Declension table of ?mluñcitavatī

Deva

FeminineSingularDualPlural
Nominativemluñcitavatī mluñcitavatyau mluñcitavatyaḥ
Vocativemluñcitavati mluñcitavatyau mluñcitavatyaḥ
Accusativemluñcitavatīm mluñcitavatyau mluñcitavatīḥ
Instrumentalmluñcitavatyā mluñcitavatībhyām mluñcitavatībhiḥ
Dativemluñcitavatyai mluñcitavatībhyām mluñcitavatībhyaḥ
Ablativemluñcitavatyāḥ mluñcitavatībhyām mluñcitavatībhyaḥ
Genitivemluñcitavatyāḥ mluñcitavatyoḥ mluñcitavatīnām
Locativemluñcitavatyām mluñcitavatyoḥ mluñcitavatīṣu

Compound mluñcitavati - mluñcitavatī -

Adverb -mluñcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria