Declension table of ?mluñcitavat

Deva

MasculineSingularDualPlural
Nominativemluñcitavān mluñcitavantau mluñcitavantaḥ
Vocativemluñcitavan mluñcitavantau mluñcitavantaḥ
Accusativemluñcitavantam mluñcitavantau mluñcitavataḥ
Instrumentalmluñcitavatā mluñcitavadbhyām mluñcitavadbhiḥ
Dativemluñcitavate mluñcitavadbhyām mluñcitavadbhyaḥ
Ablativemluñcitavataḥ mluñcitavadbhyām mluñcitavadbhyaḥ
Genitivemluñcitavataḥ mluñcitavatoḥ mluñcitavatām
Locativemluñcitavati mluñcitavatoḥ mluñcitavatsu

Compound mluñcitavat -

Adverb -mluñcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria