Declension table of ?mluñciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemluñciṣyamāṇam mluñciṣyamāṇe mluñciṣyamāṇāni
Vocativemluñciṣyamāṇa mluñciṣyamāṇe mluñciṣyamāṇāni
Accusativemluñciṣyamāṇam mluñciṣyamāṇe mluñciṣyamāṇāni
Instrumentalmluñciṣyamāṇena mluñciṣyamāṇābhyām mluñciṣyamāṇaiḥ
Dativemluñciṣyamāṇāya mluñciṣyamāṇābhyām mluñciṣyamāṇebhyaḥ
Ablativemluñciṣyamāṇāt mluñciṣyamāṇābhyām mluñciṣyamāṇebhyaḥ
Genitivemluñciṣyamāṇasya mluñciṣyamāṇayoḥ mluñciṣyamāṇānām
Locativemluñciṣyamāṇe mluñciṣyamāṇayoḥ mluñciṣyamāṇeṣu

Compound mluñciṣyamāṇa -

Adverb -mluñciṣyamāṇam -mluñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria