Declension table of ?mluñciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemluñciṣyamāṇaḥ mluñciṣyamāṇau mluñciṣyamāṇāḥ
Vocativemluñciṣyamāṇa mluñciṣyamāṇau mluñciṣyamāṇāḥ
Accusativemluñciṣyamāṇam mluñciṣyamāṇau mluñciṣyamāṇān
Instrumentalmluñciṣyamāṇena mluñciṣyamāṇābhyām mluñciṣyamāṇaiḥ mluñciṣyamāṇebhiḥ
Dativemluñciṣyamāṇāya mluñciṣyamāṇābhyām mluñciṣyamāṇebhyaḥ
Ablativemluñciṣyamāṇāt mluñciṣyamāṇābhyām mluñciṣyamāṇebhyaḥ
Genitivemluñciṣyamāṇasya mluñciṣyamāṇayoḥ mluñciṣyamāṇānām
Locativemluñciṣyamāṇe mluñciṣyamāṇayoḥ mluñciṣyamāṇeṣu

Compound mluñciṣyamāṇa -

Adverb -mluñciṣyamāṇam -mluñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria