Declension table of ?mluñcat

Deva

MasculineSingularDualPlural
Nominativemluñcan mluñcantau mluñcantaḥ
Vocativemluñcan mluñcantau mluñcantaḥ
Accusativemluñcantam mluñcantau mluñcataḥ
Instrumentalmluñcatā mluñcadbhyām mluñcadbhiḥ
Dativemluñcate mluñcadbhyām mluñcadbhyaḥ
Ablativemluñcataḥ mluñcadbhyām mluñcadbhyaḥ
Genitivemluñcataḥ mluñcatoḥ mluñcatām
Locativemluñcati mluñcatoḥ mluñcatsu

Compound mluñcat -

Adverb -mluñcantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria