Declension table of ?mluñcantī

Deva

FeminineSingularDualPlural
Nominativemluñcantī mluñcantyau mluñcantyaḥ
Vocativemluñcanti mluñcantyau mluñcantyaḥ
Accusativemluñcantīm mluñcantyau mluñcantīḥ
Instrumentalmluñcantyā mluñcantībhyām mluñcantībhiḥ
Dativemluñcantyai mluñcantībhyām mluñcantībhyaḥ
Ablativemluñcantyāḥ mluñcantībhyām mluñcantībhyaḥ
Genitivemluñcantyāḥ mluñcantyoḥ mluñcantīnām
Locativemluñcantyām mluñcantyoḥ mluñcantīṣu

Compound mluñcanti - mluñcantī -

Adverb -mluñcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria