Declension table of ?mluñcanīya

Deva

NeuterSingularDualPlural
Nominativemluñcanīyam mluñcanīye mluñcanīyāni
Vocativemluñcanīya mluñcanīye mluñcanīyāni
Accusativemluñcanīyam mluñcanīye mluñcanīyāni
Instrumentalmluñcanīyena mluñcanīyābhyām mluñcanīyaiḥ
Dativemluñcanīyāya mluñcanīyābhyām mluñcanīyebhyaḥ
Ablativemluñcanīyāt mluñcanīyābhyām mluñcanīyebhyaḥ
Genitivemluñcanīyasya mluñcanīyayoḥ mluñcanīyānām
Locativemluñcanīye mluñcanīyayoḥ mluñcanīyeṣu

Compound mluñcanīya -

Adverb -mluñcanīyam -mluñcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria