Declension table of ?mluñcamāna

Deva

NeuterSingularDualPlural
Nominativemluñcamānam mluñcamāne mluñcamānāni
Vocativemluñcamāna mluñcamāne mluñcamānāni
Accusativemluñcamānam mluñcamāne mluñcamānāni
Instrumentalmluñcamānena mluñcamānābhyām mluñcamānaiḥ
Dativemluñcamānāya mluñcamānābhyām mluñcamānebhyaḥ
Ablativemluñcamānāt mluñcamānābhyām mluñcamānebhyaḥ
Genitivemluñcamānasya mluñcamānayoḥ mluñcamānānām
Locativemluñcamāne mluñcamānayoḥ mluñcamāneṣu

Compound mluñcamāna -

Adverb -mluñcamānam -mluñcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria