Declension table of ?mlevitavya

Deva

NeuterSingularDualPlural
Nominativemlevitavyam mlevitavye mlevitavyāni
Vocativemlevitavya mlevitavye mlevitavyāni
Accusativemlevitavyam mlevitavye mlevitavyāni
Instrumentalmlevitavyena mlevitavyābhyām mlevitavyaiḥ
Dativemlevitavyāya mlevitavyābhyām mlevitavyebhyaḥ
Ablativemlevitavyāt mlevitavyābhyām mlevitavyebhyaḥ
Genitivemlevitavyasya mlevitavyayoḥ mlevitavyānām
Locativemlevitavye mlevitavyayoḥ mlevitavyeṣu

Compound mlevitavya -

Adverb -mlevitavyam -mlevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria