Declension table of ?mlevitavya

Deva

MasculineSingularDualPlural
Nominativemlevitavyaḥ mlevitavyau mlevitavyāḥ
Vocativemlevitavya mlevitavyau mlevitavyāḥ
Accusativemlevitavyam mlevitavyau mlevitavyān
Instrumentalmlevitavyena mlevitavyābhyām mlevitavyaiḥ mlevitavyebhiḥ
Dativemlevitavyāya mlevitavyābhyām mlevitavyebhyaḥ
Ablativemlevitavyāt mlevitavyābhyām mlevitavyebhyaḥ
Genitivemlevitavyasya mlevitavyayoḥ mlevitavyānām
Locativemlevitavye mlevitavyayoḥ mlevitavyeṣu

Compound mlevitavya -

Adverb -mlevitavyam -mlevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria