Declension table of ?mleviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemleviṣyamāṇam mleviṣyamāṇe mleviṣyamāṇāni
Vocativemleviṣyamāṇa mleviṣyamāṇe mleviṣyamāṇāni
Accusativemleviṣyamāṇam mleviṣyamāṇe mleviṣyamāṇāni
Instrumentalmleviṣyamāṇena mleviṣyamāṇābhyām mleviṣyamāṇaiḥ
Dativemleviṣyamāṇāya mleviṣyamāṇābhyām mleviṣyamāṇebhyaḥ
Ablativemleviṣyamāṇāt mleviṣyamāṇābhyām mleviṣyamāṇebhyaḥ
Genitivemleviṣyamāṇasya mleviṣyamāṇayoḥ mleviṣyamāṇānām
Locativemleviṣyamāṇe mleviṣyamāṇayoḥ mleviṣyamāṇeṣu

Compound mleviṣyamāṇa -

Adverb -mleviṣyamāṇam -mleviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria