Declension table of ?mleviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemleviṣyamāṇaḥ mleviṣyamāṇau mleviṣyamāṇāḥ
Vocativemleviṣyamāṇa mleviṣyamāṇau mleviṣyamāṇāḥ
Accusativemleviṣyamāṇam mleviṣyamāṇau mleviṣyamāṇān
Instrumentalmleviṣyamāṇena mleviṣyamāṇābhyām mleviṣyamāṇaiḥ mleviṣyamāṇebhiḥ
Dativemleviṣyamāṇāya mleviṣyamāṇābhyām mleviṣyamāṇebhyaḥ
Ablativemleviṣyamāṇāt mleviṣyamāṇābhyām mleviṣyamāṇebhyaḥ
Genitivemleviṣyamāṇasya mleviṣyamāṇayoḥ mleviṣyamāṇānām
Locativemleviṣyamāṇe mleviṣyamāṇayoḥ mleviṣyamāṇeṣu

Compound mleviṣyamāṇa -

Adverb -mleviṣyamāṇam -mleviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria