Declension table of ?mlevamāna

Deva

MasculineSingularDualPlural
Nominativemlevamānaḥ mlevamānau mlevamānāḥ
Vocativemlevamāna mlevamānau mlevamānāḥ
Accusativemlevamānam mlevamānau mlevamānān
Instrumentalmlevamānena mlevamānābhyām mlevamānaiḥ mlevamānebhiḥ
Dativemlevamānāya mlevamānābhyām mlevamānebhyaḥ
Ablativemlevamānāt mlevamānābhyām mlevamānebhyaḥ
Genitivemlevamānasya mlevamānayoḥ mlevamānānām
Locativemlevamāne mlevamānayoḥ mlevamāneṣu

Compound mlevamāna -

Adverb -mlevamānam -mlevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria