Declension table of ?mleṭitavyā

Deva

FeminineSingularDualPlural
Nominativemleṭitavyā mleṭitavye mleṭitavyāḥ
Vocativemleṭitavye mleṭitavye mleṭitavyāḥ
Accusativemleṭitavyām mleṭitavye mleṭitavyāḥ
Instrumentalmleṭitavyayā mleṭitavyābhyām mleṭitavyābhiḥ
Dativemleṭitavyāyai mleṭitavyābhyām mleṭitavyābhyaḥ
Ablativemleṭitavyāyāḥ mleṭitavyābhyām mleṭitavyābhyaḥ
Genitivemleṭitavyāyāḥ mleṭitavyayoḥ mleṭitavyānām
Locativemleṭitavyāyām mleṭitavyayoḥ mleṭitavyāsu

Adverb -mleṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria