Declension table of ?mleṭiṣyat

Deva

NeuterSingularDualPlural
Nominativemleṭiṣyat mleṭiṣyantī mleṭiṣyatī mleṭiṣyanti
Vocativemleṭiṣyat mleṭiṣyantī mleṭiṣyatī mleṭiṣyanti
Accusativemleṭiṣyat mleṭiṣyantī mleṭiṣyatī mleṭiṣyanti
Instrumentalmleṭiṣyatā mleṭiṣyadbhyām mleṭiṣyadbhiḥ
Dativemleṭiṣyate mleṭiṣyadbhyām mleṭiṣyadbhyaḥ
Ablativemleṭiṣyataḥ mleṭiṣyadbhyām mleṭiṣyadbhyaḥ
Genitivemleṭiṣyataḥ mleṭiṣyatoḥ mleṭiṣyatām
Locativemleṭiṣyati mleṭiṣyatoḥ mleṭiṣyatsu

Adverb -mleṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria