Declension table of ?mleṭiṣyat

Deva

MasculineSingularDualPlural
Nominativemleṭiṣyan mleṭiṣyantau mleṭiṣyantaḥ
Vocativemleṭiṣyan mleṭiṣyantau mleṭiṣyantaḥ
Accusativemleṭiṣyantam mleṭiṣyantau mleṭiṣyataḥ
Instrumentalmleṭiṣyatā mleṭiṣyadbhyām mleṭiṣyadbhiḥ
Dativemleṭiṣyate mleṭiṣyadbhyām mleṭiṣyadbhyaḥ
Ablativemleṭiṣyataḥ mleṭiṣyadbhyām mleṭiṣyadbhyaḥ
Genitivemleṭiṣyataḥ mleṭiṣyatoḥ mleṭiṣyatām
Locativemleṭiṣyati mleṭiṣyatoḥ mleṭiṣyatsu

Compound mleṭiṣyat -

Adverb -mleṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria