Declension table of ?mleṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativemleṭiṣyantī mleṭiṣyantyau mleṭiṣyantyaḥ
Vocativemleṭiṣyanti mleṭiṣyantyau mleṭiṣyantyaḥ
Accusativemleṭiṣyantīm mleṭiṣyantyau mleṭiṣyantīḥ
Instrumentalmleṭiṣyantyā mleṭiṣyantībhyām mleṭiṣyantībhiḥ
Dativemleṭiṣyantyai mleṭiṣyantībhyām mleṭiṣyantībhyaḥ
Ablativemleṭiṣyantyāḥ mleṭiṣyantībhyām mleṭiṣyantībhyaḥ
Genitivemleṭiṣyantyāḥ mleṭiṣyantyoḥ mleṭiṣyantīnām
Locativemleṭiṣyantyām mleṭiṣyantyoḥ mleṭiṣyantīṣu

Compound mleṭiṣyanti - mleṭiṣyantī -

Adverb -mleṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria